शिशुमारः = Dolphin

शिशून् मारयति इति शिशुमारः। अध्ययनाः कूपीनासिकशिशुमाराः (bottlenose dolphins) स्वशिशून् मारयन्ति अपि च ताडयन्ति इति विषयम् स्थापयन्ति ( http://onlinelibrary.wiley.com/doi/10.2307/4010610/abstract )। एतद्विषयम् पुरातनभारतीयसागरजीवशास्त्रज्ञाः ज्ञातवन्ताः वा इति प्रश्नः।

अपि च भारतीयपुराणेषु ध्रुवस्य पत्नी भ्रमी। तस्याः पितुः नाम शिशुमारः। आकाशे ध्रुवनक्षत्रः यत्र भवति, तत्रैव "शिशुमारः" इति नक्षत्रपुञ्जः (constellation) भवति। एतदेव नक्षत्रपुञ्जम् यवनः खगोलशास्त्रज्ञः टोलेमि महोदयः "डेल्फिनस्" इति समीकरोति। डेल्फिनस् नामस्य कारणम् तन्नक्षत्रपुञ्जः dolphin इव दृश्यते इति। विचित्रोऽस्ति "शिशुमारः" इति पदस्य उपयोगः व्युत्पत्तिः च।

Comments

Sudarshan HS said…
शिशुमारस्य नम्नः विषये लेखोयं बहूपयोगी । धन्यवादाः ।

डेल्फिनस् इति यवनभाषाशब्दः किं साधुः? उत देल्फिनॊस् इति दान्तयादि स्यात् किल?
Sudarshan HS said…
अस्मात् मुक्तं तत् शोधपत्रं लभ्यते https://www.thefreelibrary.com/Infanticide+reported+in+dolphins.-a021003387
Prasanna said…
Not sure of the exact word, but I was referring to Ptolemy with that Greek reference. But thanks for this info on शिशुमारः to begin with! :)